B 123-12 Cīnācārasāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/12
Title: Cīnācārasāratantra
Dimensions: 31 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:


Reel No. B 123-12 Inventory No. 15301

Title Cīnācārasāratantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 47b, no. 2044

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.0 x 12.3 cm

Folios 16

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and lower right-handmargin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the cover leaf is written idaṃ pustakaṃ upendrasarasvartyā saṃpāditaṃ cīnācāra tantra idaṃ pustakaṃ śrīparamanirgūṇānandasvāmikasya

Excerpts

Beginning

śrīgaṇeśāya namaḥ

devy uvāca

mahācīnakramācāra (!) sūcito na prakāśitaḥ

idānīṃ kathayeśāna yadi snehoti māṃ prati 1

iti pṛṣṭu (!) purā devyā (2) kailāśaśikhare haraḥ

ciṃtayāmāsa manasā kiṃcid ākulite kṣaṇaḥṃ(!) 2

iyam askaṃṭhitā (!) bhūyo yan māṃ prerayati priyā

cīnācārakramaṃ vaktuṃ ta(3)t prkāśyaṃ kathaṃ mayā 3

iti guptataraḥ so yam ācāraḥ siddhidāyakaḥ

strīṇāṃ caṃcalayā budhyā kathaṃ goptaṃ(!) hi śakyate 4 (fol. 1v1–3)

End

saṃvatsaraṃ pratidinaṃ prapatas trikālaṃ

śakro niṣevya samayāṃ vidhināvaśiṣṭa(!)

jitvā balā(8)suram abhūd atha devarāja(!)

saṃprāpya viśva sa manasya(!) sa labdhakāmaḥ 79

etad rahasya gaditaṃ paramaṃ nigūḍhaṃ

kutrāpi naiva (9) kamanīyam idaṃ kadācit

utkaṃṭhayā tava mayā nanu pūrvavṛttaṃ

devi tvamāpi (!) vidhinā pravidhīyatāṃ tat 80 (fol. 15v7–9)

Colophon

iti cīnācāra(1)sārataṃtre haragaurīsaṃvāde saṃvidāsaṃmatir nāma saptamaḥ paṭalaḥ saṃpūrṇam astu || 3 || (fol. 15v9–16r1)

Microfilm Details

Reel No. B 123/12

Date of Filming 10-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-12-2007

Bibliography