B 123-12 Cīnācārasāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 123/12
Title: Cīnācārasāratantra
Dimensions: 31 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:
Reel No. B 123-12 Inventory No. 15301
Title Cīnācārasāratantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p. 47b, no. 2044
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 32.0 x 12.3 cm
Folios 16
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and lower right-handmargin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/251
Manuscript Features
On the cover leaf is written idaṃ pustakaṃ upendrasarasvartyā saṃpāditaṃ cīnācāra tantra idaṃ pustakaṃ śrīparamanirgūṇānandasvāmikasya
Excerpts
Beginning
śrīgaṇeśāya namaḥ
devy uvāca
mahācīnakramācāra (!) sūcito na prakāśitaḥ
idānīṃ kathayeśāna yadi snehoti māṃ prati 1
iti pṛṣṭu (!) purā devyā (2) kailāśaśikhare haraḥ
ciṃtayāmāsa manasā kiṃcid ākulite kṣaṇaḥṃ(!) 2
iyam askaṃṭhitā (!) bhūyo yan māṃ prerayati priyā
cīnācārakramaṃ vaktuṃ ta(3)t prkāśyaṃ kathaṃ mayā 3
iti guptataraḥ so yam ācāraḥ siddhidāyakaḥ
strīṇāṃ caṃcalayā budhyā kathaṃ goptaṃ(!) hi śakyate 4 (fol. 1v1–3)
End
saṃvatsaraṃ pratidinaṃ prapatas trikālaṃ
śakro niṣevya samayāṃ vidhināvaśiṣṭa(!)
jitvā balā(8)suram abhūd atha devarāja(!)
saṃprāpya viśva sa manasya(!) sa labdhakāmaḥ 79
etad rahasya gaditaṃ paramaṃ nigūḍhaṃ
kutrāpi naiva (9) kamanīyam idaṃ kadācit
utkaṃṭhayā tava mayā nanu pūrvavṛttaṃ
devi tvamāpi (!) vidhinā pravidhīyatāṃ tat 80 (fol. 15v7–9)
Colophon
iti cīnācāra(1)sārataṃtre haragaurīsaṃvāde saṃvidāsaṃmatir nāma saptamaḥ paṭalaḥ saṃpūrṇam astu || 3 || (fol. 15v9–16r1)
Microfilm Details
Reel No. B 123/12
Date of Filming 10-10-1971
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 06-12-2007
Bibliography